Original

राजोवाच ।आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् ।ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ॥ ३३ ॥

Segmented

राजा उवाच आशायाः किम् कृश-त्वम् च किम् च इह भुवि दुर्लभम् ब्रवीतु भगवान् एतत् त्वम् हि धर्म-अर्थ-दर्शिवत्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आशायाः आशा pos=n,g=f,c=6,n=s
किम् pos=n,g=n,c=1,n=s
कृश कृश pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
pos=i
इह इह pos=i
भुवि भू pos=n,g=f,c=7,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s