Original

आशा हि पुरुषं बालं लालापयति तस्थुषी ।तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः ॥ ३२ ॥

Segmented

आशा हि पुरुषम् बालम् लालापयति तस्थुषी ताम् अहम् व्यपनेष्यामि इति कृत्वा व्यवस्थितः

Analysis

Word Lemma Parse
आशा आशा pos=n,g=f,c=1,n=s
हि हि pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
बालम् बाल pos=a,g=m,c=2,n=s
लालापयति लालापय् pos=v,p=3,n=s,l=lat
तस्थुषी स्था pos=va,g=f,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
व्यपनेष्यामि व्यपनी pos=v,p=1,n=s,l=lrt
इति इति pos=i
कृत्वा कृ pos=vi
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part