Original

प्रतिग्रहमहं राज्ञां न करिष्ये कथंचन ।अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ॥ ३१ ॥

Segmented

प्रतिग्रहम् अहम् राज्ञाम् न करिष्ये कथंचन अन्येषाम् च एव वर्णानाम् इति कृत्वा धियम् तदा

Analysis

Word Lemma Parse
प्रतिग्रहम् प्रतिग्रह pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
करिष्ये कृ pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
इति इति pos=i
कृत्वा कृ pos=vi
धियम् धी pos=n,g=f,c=2,n=s
तदा तदा pos=i