Original

स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः ।आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः ॥ ३० ॥

Segmented

स हि तेन पुरा विप्रो राज्ञा न अत्यर्थ-मानितः आशा-कृशम् च राज-इन्द्र तपो दीर्घम् समास्थितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
pos=i
अत्यर्थ अत्यर्थ pos=a,comp=y
मानितः मानय् pos=va,g=m,c=1,n=s,f=part
आशा आशा pos=n,comp=y
कृशम् कृश pos=a,g=n,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तपो तपस् pos=n,g=n,c=2,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part