Original

यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा ।यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ॥ ३ ॥

Segmented

यत्र सा बदरी रम्या ह्रदो वैहायसः तथा यत्र च अश्वशिरस् राजन् वेदान् पठति शाश्वतान्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
बदरी बदरी pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
ह्रदो ह्रद pos=n,g=m,c=1,n=s
वैहायसः वैहायस pos=a,g=m,c=1,n=s
तथा तथा pos=i
यत्र यत्र pos=i
pos=i
अश्वशिरस् अश्वशिरस् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
पठति पठ् pos=v,p=3,n=s,l=lat
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p