Original

ऋषभ उवाच ।एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः ।तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ॥ २९ ॥

Segmented

ऋषभ उवाच एवम् उक्ते तु वचने राज्ञा मुनिः अधोमुखः तूष्णीम् एव अभवत् तत्र न च प्रत्युक्तः नृपम्

Analysis

Word Lemma Parse
ऋषभ ऋषभ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
वचने वचन pos=n,g=n,c=7,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
अधोमुखः अधोमुख pos=a,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
pos=i
pos=i
प्रत्युक्तः प्रतिवच् pos=va,g=m,c=1,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s