Original

एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ ।न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ॥ २८ ॥

Segmented

एक-पुत्रः स विप्र-अग्र्यैः बाल एव च सो ऽनघ न दृश्यते वने च अस्मिन् तम् अन्वेष्टुम् चरामि अहम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वने वन pos=n,g=n,c=7,n=s
pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
अन्वेष्टुम् अन्विष् pos=vi
चरामि चर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s