Original

राजोवाच ।वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः ।भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ॥ २७ ॥

Segmented

राजा उवाच वीरद्युम्न इति ख्यातो राजा अहम् दिक्षु विश्रुतः भूरिद्युम्नम् सुतम् नष्टम् अन्वेष्टुम् वनम् आगतः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वीरद्युम्न वीरद्युम्न pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
भूरिद्युम्नम् भूरिद्युम्न pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
अन्वेष्टुम् अन्विष् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part