Original

ततस्ते मुनयः सर्वे परिवार्य नरर्षभम् ।उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ॥ २५ ॥

Segmented

ततस् ते मुनयः सर्वे परिवार्य नर-ऋषभम् उपाविशन् पुरस्कृत्य सप्तर्षय इव ध्रुवम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
उपाविशन् उपविश् pos=v,p=3,n=p,l=lan
पुरस्कृत्य पुरस्कृ pos=vi
सप्तर्षय सप्तर्षि pos=n,g=m,c=1,n=p
इव इव pos=i
ध्रुवम् ध्रुव pos=n,g=m,c=2,n=s