Original

अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः ।आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् ॥ २४ ॥

Segmented

अर्घ्यम् ततः समानीय पाद्यम् च एव महान् ऋषिः आरण्यकेन विधिना राज्ञे सर्वम् न्यवेदयत्

Analysis

Word Lemma Parse
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
ततः ततस् pos=i
समानीय समानी pos=vi
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आरण्यकेन आरण्यक pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan