Original

अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च ।निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ॥ २२ ॥

Segmented

अर्थयन् कलशम् राजन् काञ्चनम् वल्कलानि च निर्विण्णः स तु विप्र-ऋषिः निराशः समपद्यत

Analysis

Word Lemma Parse
अर्थयन् अर्थय् pos=va,g=m,c=1,n=s,f=part
कलशम् कलश pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
वल्कलानि वल्कल pos=n,g=n,c=2,n=p
pos=i
निर्विण्णः निर्विण्ण pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विप्र विप्र pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
निराशः निराश pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan