Original

महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः ।बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः ॥ २१ ॥

Segmented

महा-ऋषिः भगवान् तेन पूर्वम् आसीद् विमानितः बालिशाम् बुद्धिम् आस्थाय मन्दभाग्य-तया आत्मनः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
विमानितः विमानय् pos=va,g=m,c=1,n=s,f=part
बालिशाम् बालिश pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
मन्दभाग्य मन्दभाग्य pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s