Original

दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत् ।ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि ॥ २० ॥

Segmented

दुर्लभम् किम् नु विप्र-ऋषे आशायाः च एव किम् भवेत् ब्रवीतु भगवान् एतद् यदि गुह्यम् न तत् मयि

Analysis

Word Lemma Parse
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
आशायाः आशा pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
किम् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
यदि यदि pos=i
गुह्यम् गुह्य pos=a,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s