Original

पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो ।समासादितवान्दिव्यं नरनारायणाश्रमम् ॥ २ ॥

Segmented

पुरा अहम् राज-शार्दूल तीर्थानि अनुचः प्रभो समासादितवान् दिव्यम् नरनारायण-आश्रमम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
अहम् मद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
अनुचः अनुचर् pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s
समासादितवान् समासादय् pos=va,g=m,c=1,n=s,f=part
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
नरनारायण नरनारायण pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s