Original

दुर्लभः स मया द्रष्टुमाशा च महती मम ।तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ॥ १७ ॥

Segmented

दुर्लभः स मया द्रष्टुम् आशा च महती मम तया परीत-गात्रः ऽहम् मुमूर्षुः न अत्र संशयः

Analysis

Word Lemma Parse
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
द्रष्टुम् दृश् pos=vi
आशा आशा pos=n,g=f,c=1,n=s
pos=i
महती महत् pos=a,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तया तद् pos=n,g=f,c=3,n=s
परीत परी pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
मुमूर्षुः मुमूर्षु pos=a,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s