Original

दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः ।एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥ १६ ॥

Segmented

दुर्लभः स मया द्रष्टुम् नूनम् परम-धार्मिकः एकः पुत्रो महा-अरण्ये नष्ट इति असकृत् तदा

Analysis

Word Lemma Parse
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
द्रष्टुम् दृश् pos=vi
नूनम् नूनम् pos=i
परम परम pos=a,comp=y
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
नष्ट नश् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
असकृत् असकृत् pos=i
तदा तदा pos=i