Original

इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः ।एवमाशाकृतो राजंश्चरन्वनमिदं पुरा ॥ १५ ॥

Segmented

इह द्रक्ष्यामि तम् पुत्रम् द्रक्ष्यामि इह इति पार्थिवः एवम् आशा-कृतः राजन् चरन् वनम् इदम् पुरा

Analysis

Word Lemma Parse
इह इह pos=i
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
इह इह pos=i
इति इति pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
आशा आशा pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
पुरा पुरा pos=i