Original

स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः ।भूरिद्युम्नपिता धीमान्रघुश्रेष्ठो महायशाः ॥ १४ ॥

Segmented

स्मरन् पुत्रम् अरण्ये वै नष्टम् परम-दुर्मनाः भूरिद्युम्न-पिता धीमान् रघु-श्रेष्ठः महा-यशाः

Analysis

Word Lemma Parse
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
वै वै pos=i
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
भूरिद्युम्न भूरिद्युम्न pos=n,comp=y
पिता पितृ pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
रघु रघु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s