Original

तस्मिंस्तु कथयत्येव राजा राजीवलोचनः ।उपायाज्जवनैरश्वैः सबलः सावरोधनः ॥ १३ ॥

Segmented

तस्मिन् तु कथय् एव राजा राजीव-लोचनः उपायात् जवनैः अश्वैः स बलः स अवरोधनः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
कथय् कथय् pos=va,g=m,c=7,n=s,f=part
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
उपायात् उपया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
pos=i
बलः बल pos=n,g=m,c=1,n=s
pos=i
अवरोधनः अवरोधन pos=n,g=m,c=1,n=s