Original

ततः स कथयामास कथा धर्मार्थसंहिताः ।ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥ १२ ॥

Segmented

ततः स कथयामास कथा धर्म-अर्थ-संहिताः ऋषि-मध्ये महा-राज तत्र धर्म-भृताम् वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
कथा कथा pos=n,g=f,c=2,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहिताः संधा pos=va,g=f,c=2,n=p,f=part
ऋषि ऋषि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s