Original

निवेद्य नाम गोत्रं च पितरं च नरर्षभ ।प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥ ११ ॥

Segmented

निवेद्य नाम गोत्रम् च पितरम् च नर-ऋषभ प्रदिष्टे च आसने तेन शनैः अहम् उपाविशम्

Analysis

Word Lemma Parse
निवेद्य निवेदय् pos=vi
नाम नामन् pos=n,g=n,c=2,n=s
गोत्रम् गोत्र pos=n,g=n,c=2,n=s
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रदिष्टे प्रदिश् pos=va,g=n,c=7,n=s,f=part
pos=i
आसने आसन pos=n,g=n,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
शनैः शनैस् pos=i
अहम् मद् pos=n,g=,c=1,n=s
उपाविशम् उपविश् pos=v,p=1,n=s,l=lan