Original

दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः ।पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ॥ १० ॥

Segmented

दृष्ट्वा अहम् तम् कृशम् विप्रम् भीतः परम-दुर्मनाः पादौ तस्य अभिवाद्य अथ स्थितः प्राञ्जलिः अग्रतः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कृशम् कृश pos=a,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
पादौ पाद pos=n,g=m,c=2,n=d
तस्य तद् pos=n,g=m,c=6,n=s
अभिवाद्य अभिवादय् pos=vi
अथ अथ pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अग्रतः अग्रतस् pos=i