Original

भीष्म उवाच ।ततस्तेषां समस्तानामृषीणामृषिसत्तमः ।ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत् ॥ १ ॥

Segmented

भीष्म उवाच ततस् तेषाम् समस्तानाम् ऋषीणाम् ऋषि-सत्तमः ऋषभो नाम विप्रर्षिः स्मयन्न् इव ततो ऽब्रवीत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
समस्तानाम् समस्त pos=a,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
नाम नाम pos=i
विप्रर्षिः विप्रर्षि pos=n,g=m,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan