Original

सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः ।ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥ ९ ॥

Segmented

सुमित्रो नाम राजर्षिः हैहयो मृगयाम् गतः ससार स मृगम् विद्ध्वा बाणेन नत-पर्वणा

Analysis

Word Lemma Parse
सुमित्रो सुमित्र pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
हैहयो हैहय pos=n,g=m,c=1,n=s
मृगयाम् मृगया pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
ससार सृ pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
बाणेन बाण pos=n,g=m,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s