Original

भीष्म उवाच ।अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् ।इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥ ८ ॥

Segmented

भीष्म उवाच अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् इतिहासम् सुमित्रस्य निर्वृत्तम् ऋषभस्य च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
सुमित्रस्य सुमित्र pos=n,g=m,c=6,n=s
निर्वृत्तम् निर्वृत् pos=va,g=m,c=2,n=s,f=part
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s
pos=i