Original

एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा ।दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥ ७ ॥

Segmented

एषा च एव कुरु-श्रेष्ठ दुर्विचिन्त्या सु दुर्लभा दुर्लभ-त्वात् च पश्यामि किम् अन्यद् दुर्लभम् ततः

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दुर्विचिन्त्या दुर्विचिन्त्य pos=a,g=f,c=1,n=s
सु सु pos=i
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s
दुर्लभ दुर्लभ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
ततः ततस् pos=i