Original

आशां महत्तरां मन्ये पर्वतादपि सद्रुमात् ।आकाशादपि वा राजन्नप्रमेयैव वा पुनः ॥ ६ ॥

Segmented

आशाम् महत्तराम् मन्ये पर्वताद् अपि स द्रुमात् आकाशाद् अपि वा राजन्न् अप्रमेया एव वा पुनः

Analysis

Word Lemma Parse
आशाम् आशा pos=n,g=f,c=2,n=s
महत्तराम् महत्तर pos=a,g=f,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पर्वताद् पर्वत pos=n,g=m,c=5,n=s
अपि अपि pos=i
pos=i
द्रुमात् द्रुम pos=n,g=m,c=5,n=s
आकाशाद् आकाश pos=n,g=n,c=5,n=s
अपि अपि pos=i
वा वा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अप्रमेया अप्रमेय pos=a,g=f,c=1,n=s
एव एव pos=i
वा वा pos=i
पुनः पुनर् pos=i