Original

सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना ।धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥ ५ ॥

Segmented

सो ऽहम् हत-आशः दुर्बुद्धिः कृतः तेन दुरात्मना धार्तराष्ट्रेण राज-इन्द्र पश्य मन्द-आत्म-ताम् मम

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
हत हन् pos=va,comp=y,f=part
आशः आशा pos=n,g=m,c=1,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मन्द मन्द pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s