Original

सर्वस्याशा सुमहती पुरुषस्योपजायते ।तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ॥ ४ ॥

Segmented

सर्वस्य आशा सु महती पुरुषस्य उपजायते तस्याम् विहन्यमानायाम् दुःखो मृत्युः असंशयम्

Analysis

Word Lemma Parse
सर्वस्य सर्व pos=n,g=m,c=6,n=s
आशा आशा pos=n,g=f,c=1,n=s
सु सु pos=i
महती महत् pos=a,g=f,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
उपजायते उपजन् pos=v,p=3,n=s,l=lat
तस्याम् तद् pos=n,g=f,c=7,n=s
विहन्यमानायाम् विहन् pos=va,g=f,c=7,n=s,f=part
दुःखो दुःख pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
असंशयम् असंशयम् pos=i