Original

भवत्तपोविघातो वा येन स्याद्विरमे ततः ।यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥ ३३ ॥

Segmented

भवत्-तपः-विघातः वा येन स्याद् विरमे ततः यदि वा अस्ति कथा-योगः यो ऽयम् प्रश्नो मया ईरितः

Analysis

Word Lemma Parse
भवत् भवत् pos=a,comp=y
तपः तपस् pos=n,comp=y
विघातः विघात pos=n,g=m,c=1,n=s
वा वा pos=i
येन येन pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विरमे विरम् pos=v,p=1,n=s,l=lat
ततः ततस् pos=i
यदि यदि pos=i
वा वा pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कथा कथा pos=n,comp=y
योगः योग pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रश्नो प्रश्न pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part