Original

यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् ।न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुंगवाः ॥ ३२ ॥

Segmented

यदि गुह्यम् तपः-नित्याः न वो ब्रूत इह माचिरम् न हि गुह्यम् अतः श्रोतुम् इच्छामि द्विज-पुंगवाः

Analysis

Word Lemma Parse
यदि यदि pos=i
गुह्यम् गुह्य pos=a,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
pos=i
वो त्वद् pos=n,g=,c=2,n=p
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
इह इह pos=i
माचिरम् माचिरम् pos=i
pos=i
हि हि pos=i
गुह्यम् गुह्य pos=a,g=n,c=2,n=s
अतः अतस् pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
द्विज द्विज pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=8,n=p