Original

आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा ।किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ।एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥ ३१ ॥

Segmented

आशावान् पुरुषो यः स्याद् अन्तरिक्षम् अथ अपि वा किम् नु ज्यायस्तरम् लोके महा-त्वात् प्रतिभाति वः एतद् इच्छामि तत्त्वेन श्रोतुम् किम् इह दुर्लभम्

Analysis

Word Lemma Parse
आशावान् आशावत् pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
अथ अथ pos=i
अपि अपि pos=i
वा वा pos=i
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
ज्यायस्तरम् ज्यायस्तर pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
वः त्वद् pos=n,g=,c=4,n=p
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
श्रोतुम् श्रु pos=vi
किम् pos=n,g=n,c=1,n=s
इह इह pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s