Original

भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ।भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ॥ ३० ॥

Segmented

भवताम् विदितम् सर्वम् सर्व-ज्ञाः हि तपोधनाः भवन्तः सु महाभागाः तस्मात् प्रक्ष्यामि संशयम्

Analysis

Word Lemma Parse
भवताम् भवत् pos=a,g=m,c=6,n=p
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
हि हि pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
भवन्तः भवत् pos=a,g=m,c=1,n=p
सु सु pos=i
महाभागाः महाभाग pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
प्रक्ष्यामि प्रच्छ् pos=v,p=1,n=s,l=lrt
संशयम् संशय pos=n,g=m,c=2,n=s