Original

पितामहाशा महती ममासीद्धि सुयोधने ।प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥ ३ ॥

Segmented

पितामह आशा महती मे आसीत् हि सुयोधने प्राप्ते युद्धे तु यद् युक्तम् तत् कर्ता अयम् इति प्रभो

Analysis

Word Lemma Parse
पितामह पितामह pos=n,g=m,c=8,n=s
आशा आशा pos=n,g=f,c=1,n=s
महती महत् pos=a,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
हि हि pos=i
सुयोधने सुयोधन pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=n,c=7,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
तु तु pos=i
यद् यद् pos=n,g=n,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
अयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s