Original

हिमवान्वा महाशैलः समुद्रो वा महोदधिः ।महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ।आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ॥ २९ ॥

Segmented

हिमवान् वा महा-शैलः समुद्रो वा महा-उदधिः महा-त्वात् न अन्वपद्येताम् रोदस्योः अन्तरम् यथा आशायाः तपसि श्रेष्ठाः तथा न अन्तम् अहम् गतः

Analysis

Word Lemma Parse
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
वा वा pos=i
महा महत् pos=a,comp=y
शैलः शैल pos=n,g=m,c=1,n=s
समुद्रो समुद्र pos=n,g=m,c=1,n=s
वा वा pos=i
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
अन्वपद्येताम् अनुपद् pos=v,p=3,n=d,l=lan
रोदस्योः रोदसी pos=n,g=f,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
यथा यथा pos=i
आशायाः आशा pos=n,g=f,c=6,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=8,n=p
तथा तथा pos=i
pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part