Original

न राजलक्षणत्यागो न पुरस्य तपोधनाः ।दुःखं करोति तत्तीव्रं यथाशा विहता मम ॥ २८ ॥

Segmented

न राज-लक्षण-त्यागः न पुरस्य तपोधनाः दुःखम् करोति तत् तीव्रम् यथा आशा विहता मम

Analysis

Word Lemma Parse
pos=i
राज राजन् pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
pos=i
पुरस्य पुर pos=n,g=n,c=6,n=s
तपोधनाः तपोधन pos=a,g=m,c=8,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
यथा यथा pos=i
आशा आशा pos=n,g=f,c=1,n=s
विहता विहन् pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s