Original

किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः ।भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ॥ २७ ॥

Segmented

किम् नु दुःखम् अतो ऽन्यद् वै यद् अहम् श्रम-कर्शितः भवताम् आश्रमम् प्राप्तो हत-आशः नष्ट-लक्षणः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अतो अतस् pos=i
ऽन्यद् अन्य pos=n,g=n,c=1,n=s
वै वै pos=i
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
श्रम श्रम pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
भवताम् भवत् pos=a,g=m,c=6,n=p
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
हत हन् pos=va,comp=y,f=part
आशः आशा pos=n,g=m,c=1,n=s
नष्ट नश् pos=va,comp=y,f=part
लक्षणः लक्षण pos=n,g=m,c=1,n=s