Original

मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ।तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया ।भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ॥ २६ ॥

Segmented

मृगः तु विद्धो बाणेन मया सरति शल्यवान् तम् द्रवन्तम् अनु प्राप्तो वनम् एतद् यदृच्छया भवत्-सकाशे नष्ट-श्रीः हत-आशः श्रम-कर्शितः

Analysis

Word Lemma Parse
मृगः मृग pos=n,g=m,c=1,n=s
तु तु pos=i
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
बाणेन बाण pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
सरति सृ pos=v,p=3,n=s,l=lat
शल्यवान् शल्यवत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रवन्तम् द्रु pos=va,g=m,c=2,n=s,f=part
अनु अनु pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
भवत् भवत् pos=a,comp=y
सकाशे सकाश pos=n,g=m,c=7,n=s
नष्ट नश् pos=va,comp=y,f=part
श्रीः श्री pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
आशः आशा pos=n,g=m,c=1,n=s
श्रम श्रम pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part