Original

हैहयानां कुले जातः सुमित्रो मित्रनन्दनः ।चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ।बलेन महता गुप्तः सामात्यः सावरोधनः ॥ २५ ॥

Segmented

हैहयानाम् कुले जातः सुमित्रो मित्र-नन्दनः चरामि मृग-यूथा निघ्नन् बाणैः सहस्रशः बलेन महता गुप्तः स अमात्यः स अवरोधनः

Analysis

Word Lemma Parse
हैहयानाम् हैहय pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
सुमित्रो सुमित्र pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
मृग मृग pos=n,comp=y
यूथा यूथ pos=n,g=n,c=2,n=p
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सहस्रशः सहस्रशस् pos=i
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
अवरोधनः अवरोधन pos=n,g=m,c=1,n=s