Original

ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ ।आचख्यौ तद्यथान्यायं परिचर्यां च भारत ॥ २४ ॥

Segmented

ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुष-ऋषभ आचख्यौ तद् यथान्यायम् परिचर्याम् च भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्वेभ्यो सर्व pos=n,g=m,c=4,n=p
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
परिचर्याम् परिचर्या pos=n,g=f,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s