Original

पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ।एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद ।कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ॥ २३ ॥

Segmented

पदातिः बद्ध-निस्त्रिंशः धन्वी बाणी नरेश्वर एतद् इच्छाम विज्ञातुम् कुतः प्राप्तो ऽसि मानद कस्मिन् कुले हि जातः त्वम् किंनामा असि ब्रवीहि नः

Analysis

Word Lemma Parse
पदातिः पदाति pos=n,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशः निस्त्रिंश pos=n,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
बाणी बाणिन् pos=a,g=m,c=1,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छाम इष् pos=v,p=1,n=p,l=lot
विज्ञातुम् विज्ञा pos=vi
कुतः कुतस् pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मानद मानद pos=a,g=m,c=8,n=s
कस्मिन् pos=n,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
हि हि pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
किंनामा किंनामन् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p