Original

ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् ।केन भद्रमुखार्थेन संप्राप्तोऽसि तपोवनम् ॥ २२ ॥

Segmented

ऋषयो राज-शार्दूलम् अपृच्छन् स्वम् प्रयोजनम् केन भद्र-मुख अर्थेन सम्प्राप्तो ऽसि तपः-वनम्

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
अपृच्छन् प्रच्छ् pos=v,p=3,n=p,l=lan
स्वम् स्व pos=a,g=n,c=2,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s
केन pos=n,g=m,c=3,n=s
भद्र भद्र pos=a,comp=y
मुख मुख pos=n,g=m,c=8,n=s
अर्थेन अर्थ pos=n,g=m,c=3,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s