Original

तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा ।समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ॥ २१ ॥

Segmented

तम् कार्मुक-धरम् दृष्ट्वा श्रम-आर्तम् क्षुधितम् तदा समेत्य ऋषयः तस्मिन् पूजाम् चक्रुः यथाविधि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कार्मुक कार्मुक pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
श्रम श्रम pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
क्षुधितम् क्षुध् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
समेत्य समे pos=vi
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
यथाविधि यथाविधि pos=i