Original

प्रविश्य तु महारण्यं तापसानामथाश्रमम् ।आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ॥ २० ॥

Segmented

प्रविश्य तु महा-अरण्यम् तापसानाम् अथ आश्रमम् आससाद ततो राजा श्रान्तः च उपाविशत् पुनः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
तापसानाम् तापस pos=n,g=m,c=6,n=p
अथ अथ pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i