Original

संशयो मे महानेष समुत्पन्नः पितामह ।छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरंजय ॥ २ ॥

Segmented

संशयो मे महान् एष समुत्पन्नः पितामह छेत्ता च तस्य न अन्यः ऽस्ति त्वत्तः परपुरंजय

Analysis

Word Lemma Parse
संशयो संशय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
पितामह पितामह pos=n,g=m,c=8,n=s
छेत्ता छेत्तृ pos=a,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
परपुरंजय परपुरंजय pos=a,g=m,c=8,n=s