Original

तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः ।प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ॥ १९ ॥

Segmented

तस्मिन् निपतिते बाणे भूमौ प्रज्वलिते ततः प्रविवेश महा-अरण्यम् मृगो राजा अपि अथ अद्रवत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
बाणे बाण pos=n,g=m,c=7,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
प्रज्वलिते प्रज्वल् pos=va,g=m,c=7,n=s,f=part
ततः ततस् pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
मृगो मृग pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अथ अथ pos=i
अद्रवत् द्रु pos=v,p=3,n=s,l=lan