Original

ततो गव्यूतिमात्रेण मृगयूथपयूथपः ।तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव ॥ १८ ॥

Segmented

ततो गव्यूति-मात्रेण मृग-यूथप-यूथपः तस्य बाण-पथम् त्यक्त्वा तस्थिवान् प्रहसन्न् इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
गव्यूति गव्यूति pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
मृग मृग pos=n,comp=y
यूथप यूथप pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बाण बाण pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
तस्थिवान् स्था pos=va,g=m,c=1,n=s,f=part
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i