Original

तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः ।समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ॥ १७ ॥

Segmented

तस्य मर्म-छिदम् घोरम् सुमित्रो अमित्र-कर्शनः समादाय शर-श्रेष्ठम् कार्मुकान् निरवासृजत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मर्म मर्मन् pos=n,comp=y
छिदम् छिद् pos=a,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
सुमित्रो सुमित्र pos=n,g=m,c=1,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
समादाय समादा pos=vi
शर शर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
कार्मुकान् कार्मुक pos=n,g=n,c=5,n=s
निरवासृजत् निरवसृज् pos=v,p=3,n=s,l=lan