Original

पुनश्च जवमास्थाय जवनो मृगयूथपः ।अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १६ ॥

Segmented

पुनः च जवम् आस्थाय जवनो मृग-यूथपः अतीत्य अतीत्य राज-इन्द्र पुनः अभ्येति च अन्तिकम्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
जवम् जव pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
जवनो जवन pos=a,g=m,c=1,n=s
मृग मृग pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
अतीत्य अती pos=vi
अतीत्य अती pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
pos=i
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s