Original

स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः ।प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १५ ॥

Segmented

स तस्य बाणैः बहुभिः समभ्यस्तो वनेचरः प्रक्रीडन्न् इव राज-इन्द्र पुनः अभ्येति च अन्तिकम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
समभ्यस्तो समभ्यस् pos=va,g=m,c=1,n=s,f=part
वनेचरः वनेचर pos=a,g=m,c=1,n=s
प्रक्रीडन्न् प्रक्रीड् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
pos=i
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s